Declension table of svāgata

Deva

MasculineSingularDualPlural
Nominativesvāgataḥ svāgatau svāgatāḥ
Vocativesvāgata svāgatau svāgatāḥ
Accusativesvāgatam svāgatau svāgatān
Instrumentalsvāgatena svāgatābhyām svāgataiḥ svāgatebhiḥ
Dativesvāgatāya svāgatābhyām svāgatebhyaḥ
Ablativesvāgatāt svāgatābhyām svāgatebhyaḥ
Genitivesvāgatasya svāgatayoḥ svāgatānām
Locativesvāgate svāgatayoḥ svāgateṣu

Compound svāgata -

Adverb -svāgatam -svāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria