Declension table of ?svādvanna

Deva

NeuterSingularDualPlural
Nominativesvādvannam svādvanne svādvannāni
Vocativesvādvanna svādvanne svādvannāni
Accusativesvādvannam svādvanne svādvannāni
Instrumentalsvādvannena svādvannābhyām svādvannaiḥ
Dativesvādvannāya svādvannābhyām svādvannebhyaḥ
Ablativesvādvannāt svādvannābhyām svādvannebhyaḥ
Genitivesvādvannasya svādvannayoḥ svādvannānām
Locativesvādvanne svādvannayoḥ svādvanneṣu

Compound svādvanna -

Adverb -svādvannam -svādvannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria