Declension table of ?svādvanna

Deva

MasculineSingularDualPlural
Nominativesvādvannaḥ svādvannau svādvannāḥ
Vocativesvādvanna svādvannau svādvannāḥ
Accusativesvādvannam svādvannau svādvannān
Instrumentalsvādvannena svādvannābhyām svādvannaiḥ svādvannebhiḥ
Dativesvādvannāya svādvannābhyām svādvannebhyaḥ
Ablativesvādvannāt svādvannābhyām svādvannebhyaḥ
Genitivesvādvannasya svādvannayoḥ svādvannānām
Locativesvādvanne svādvannayoḥ svādvanneṣu

Compound svādvanna -

Adverb -svādvannam -svādvannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria