Declension table of ?svādvamlatiktatubara

Deva

NeuterSingularDualPlural
Nominativesvādvamlatiktatubaram svādvamlatiktatubare svādvamlatiktatubarāṇi
Vocativesvādvamlatiktatubara svādvamlatiktatubare svādvamlatiktatubarāṇi
Accusativesvādvamlatiktatubaram svādvamlatiktatubare svādvamlatiktatubarāṇi
Instrumentalsvādvamlatiktatubareṇa svādvamlatiktatubarābhyām svādvamlatiktatubaraiḥ
Dativesvādvamlatiktatubarāya svādvamlatiktatubarābhyām svādvamlatiktatubarebhyaḥ
Ablativesvādvamlatiktatubarāt svādvamlatiktatubarābhyām svādvamlatiktatubarebhyaḥ
Genitivesvādvamlatiktatubarasya svādvamlatiktatubarayoḥ svādvamlatiktatubarāṇām
Locativesvādvamlatiktatubare svādvamlatiktatubarayoḥ svādvamlatiktatubareṣu

Compound svādvamlatiktatubara -

Adverb -svādvamlatiktatubaram -svādvamlatiktatubarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria