Declension table of ?svāduyuktaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svāduyuktam | svāduyukte | svāduyuktāni |
Vocative | svāduyukta | svāduyukte | svāduyuktāni |
Accusative | svāduyuktam | svāduyukte | svāduyuktāni |
Instrumental | svāduyuktena | svāduyuktābhyām | svāduyuktaiḥ |
Dative | svāduyuktāya | svāduyuktābhyām | svāduyuktebhyaḥ |
Ablative | svāduyuktāt | svāduyuktābhyām | svāduyuktebhyaḥ |
Genitive | svāduyuktasya | svāduyuktayoḥ | svāduyuktānām |
Locative | svāduyukte | svāduyuktayoḥ | svāduyukteṣu |