Declension table of ?svāduvivekinī

Deva

FeminineSingularDualPlural
Nominativesvāduvivekinī svāduvivekinyau svāduvivekinyaḥ
Vocativesvāduvivekini svāduvivekinyau svāduvivekinyaḥ
Accusativesvāduvivekinīm svāduvivekinyau svāduvivekinīḥ
Instrumentalsvāduvivekinyā svāduvivekinībhyām svāduvivekinībhiḥ
Dativesvāduvivekinyai svāduvivekinībhyām svāduvivekinībhyaḥ
Ablativesvāduvivekinyāḥ svāduvivekinībhyām svāduvivekinībhyaḥ
Genitivesvāduvivekinyāḥ svāduvivekinyoḥ svāduvivekinīnām
Locativesvāduvivekinyām svāduvivekinyoḥ svāduvivekinīṣu

Compound svāduvivekini - svāduvivekinī -

Adverb -svāduvivekini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria