Declension table of ?svāduvivekin

Deva

MasculineSingularDualPlural
Nominativesvāduvivekī svāduvivekinau svāduvivekinaḥ
Vocativesvāduvivekin svāduvivekinau svāduvivekinaḥ
Accusativesvāduvivekinam svāduvivekinau svāduvivekinaḥ
Instrumentalsvāduvivekinā svāduvivekibhyām svāduvivekibhiḥ
Dativesvāduvivekine svāduvivekibhyām svāduvivekibhyaḥ
Ablativesvāduvivekinaḥ svāduvivekibhyām svāduvivekibhyaḥ
Genitivesvāduvivekinaḥ svāduvivekinoḥ svāduvivekinām
Locativesvāduvivekini svāduvivekinoḥ svāduvivekiṣu

Compound svāduviveki -

Adverb -svāduviveki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria