Declension table of ?svādūda

Deva

MasculineSingularDualPlural
Nominativesvādūdaḥ svādūdau svādūdāḥ
Vocativesvādūda svādūdau svādūdāḥ
Accusativesvādūdam svādūdau svādūdān
Instrumentalsvādūdena svādūdābhyām svādūdaiḥ svādūdebhiḥ
Dativesvādūdāya svādūdābhyām svādūdebhyaḥ
Ablativesvādūdāt svādūdābhyām svādūdebhyaḥ
Genitivesvādūdasya svādūdayoḥ svādūdānām
Locativesvādūde svādūdayoḥ svādūdeṣu

Compound svādūda -

Adverb -svādūdam -svādūdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria