Declension table of ?svādutarā

Deva

FeminineSingularDualPlural
Nominativesvādutarā svādutare svādutarāḥ
Vocativesvādutare svādutare svādutarāḥ
Accusativesvādutarām svādutare svādutarāḥ
Instrumentalsvādutarayā svādutarābhyām svādutarābhiḥ
Dativesvādutarāyai svādutarābhyām svādutarābhyaḥ
Ablativesvādutarāyāḥ svādutarābhyām svādutarābhyaḥ
Genitivesvādutarāyāḥ svādutarayoḥ svādutarāṇām
Locativesvādutarāyām svādutarayoḥ svādutarāsu

Adverb -svādutaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria