Declension table of ?svādutama

Deva

NeuterSingularDualPlural
Nominativesvādutamam svādutame svādutamāni
Vocativesvādutama svādutame svādutamāni
Accusativesvādutamam svādutame svādutamāni
Instrumentalsvādutamena svādutamābhyām svādutamaiḥ
Dativesvādutamāya svādutamābhyām svādutamebhyaḥ
Ablativesvādutamāt svādutamābhyām svādutamebhyaḥ
Genitivesvādutamasya svādutamayoḥ svādutamānām
Locativesvādutame svādutamayoḥ svādutameṣu

Compound svādutama -

Adverb -svādutamam -svādutamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria