Declension table of ?svādutama

Deva

MasculineSingularDualPlural
Nominativesvādutamaḥ svādutamau svādutamāḥ
Vocativesvādutama svādutamau svādutamāḥ
Accusativesvādutamam svādutamau svādutamān
Instrumentalsvādutamena svādutamābhyām svādutamaiḥ svādutamebhiḥ
Dativesvādutamāya svādutamābhyām svādutamebhyaḥ
Ablativesvādutamāt svādutamābhyām svādutamebhyaḥ
Genitivesvādutamasya svādutamayoḥ svādutamānām
Locativesvādutame svādutamayoḥ svādutameṣu

Compound svādutama -

Adverb -svādutamam -svādutamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria