Declension table of ?svādusvādu

Deva

NeuterSingularDualPlural
Nominativesvādusvādu svādusvādunī svādusvādūni
Vocativesvādusvādu svādusvādunī svādusvādūni
Accusativesvādusvādu svādusvādunī svādusvādūni
Instrumentalsvādusvādunā svādusvādubhyām svādusvādubhiḥ
Dativesvādusvādune svādusvādubhyām svādusvādubhyaḥ
Ablativesvādusvādunaḥ svādusvādubhyām svādusvādubhyaḥ
Genitivesvādusvādunaḥ svādusvādunoḥ svādusvādūnām
Locativesvādusvāduni svādusvādunoḥ svādusvāduṣu

Compound svādusvādu -

Adverb -svādusvādu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria