Declension table of ?svādusvādu

Deva

MasculineSingularDualPlural
Nominativesvādusvāduḥ svādusvādū svādusvādavaḥ
Vocativesvādusvādo svādusvādū svādusvādavaḥ
Accusativesvādusvādum svādusvādū svādusvādūn
Instrumentalsvādusvādunā svādusvādubhyām svādusvādubhiḥ
Dativesvādusvādave svādusvādubhyām svādusvādubhyaḥ
Ablativesvādusvādoḥ svādusvādubhyām svādusvādubhyaḥ
Genitivesvādusvādoḥ svādusvādvoḥ svādusvādūnām
Locativesvādusvādau svādusvādvoḥ svādusvāduṣu

Compound svādusvādu -

Adverb -svādusvādu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria