Declension table of svādurasa

Deva

MasculineSingularDualPlural
Nominativesvādurasaḥ svādurasau svādurasāḥ
Vocativesvādurasa svādurasau svādurasāḥ
Accusativesvādurasam svādurasau svādurasān
Instrumentalsvādurasena svādurasābhyām svādurasaiḥ svādurasebhiḥ
Dativesvādurasāya svādurasābhyām svādurasebhyaḥ
Ablativesvādurasāt svādurasābhyām svādurasebhyaḥ
Genitivesvādurasasya svādurasayoḥ svādurasānām
Locativesvādurase svādurasayoḥ svāduraseṣu

Compound svādurasa -

Adverb -svādurasam -svādurasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria