Declension table of ?svādurāti

Deva

NeuterSingularDualPlural
Nominativesvādurāti svādurātinī svādurātīni
Vocativesvādurāti svādurātinī svādurātīni
Accusativesvādurāti svādurātinī svādurātīni
Instrumentalsvādurātinā svādurātibhyām svādurātibhiḥ
Dativesvādurātine svādurātibhyām svādurātibhyaḥ
Ablativesvādurātinaḥ svādurātibhyām svādurātibhyaḥ
Genitivesvādurātinaḥ svādurātinoḥ svādurātīnām
Locativesvādurātini svādurātinoḥ svādurātiṣu

Compound svādurāti -

Adverb -svādurāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria