Declension table of ?svādurāti

Deva

MasculineSingularDualPlural
Nominativesvādurātiḥ svādurātī svādurātayaḥ
Vocativesvādurāte svādurātī svādurātayaḥ
Accusativesvādurātim svādurātī svādurātīn
Instrumentalsvādurātinā svādurātibhyām svādurātibhiḥ
Dativesvādurātaye svādurātibhyām svādurātibhyaḥ
Ablativesvādurāteḥ svādurātibhyām svādurātibhyaḥ
Genitivesvādurāteḥ svādurātyoḥ svādurātīnām
Locativesvādurātau svādurātyoḥ svādurātiṣu

Compound svādurāti -

Adverb -svādurāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria