Declension table of ?svādupuṣpī

Deva

FeminineSingularDualPlural
Nominativesvādupuṣpī svādupuṣpyau svādupuṣpyaḥ
Vocativesvādupuṣpi svādupuṣpyau svādupuṣpyaḥ
Accusativesvādupuṣpīm svādupuṣpyau svādupuṣpīḥ
Instrumentalsvādupuṣpyā svādupuṣpībhyām svādupuṣpībhiḥ
Dativesvādupuṣpyai svādupuṣpībhyām svādupuṣpībhyaḥ
Ablativesvādupuṣpyāḥ svādupuṣpībhyām svādupuṣpībhyaḥ
Genitivesvādupuṣpyāḥ svādupuṣpyoḥ svādupuṣpīṇām
Locativesvādupuṣpyām svādupuṣpyoḥ svādupuṣpīṣu

Compound svādupuṣpi - svādupuṣpī -

Adverb -svādupuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria