Declension table of ?svāduphalā

Deva

FeminineSingularDualPlural
Nominativesvāduphalā svāduphale svāduphalāḥ
Vocativesvāduphale svāduphale svāduphalāḥ
Accusativesvāduphalām svāduphale svāduphalāḥ
Instrumentalsvāduphalayā svāduphalābhyām svāduphalābhiḥ
Dativesvāduphalāyai svāduphalābhyām svāduphalābhyaḥ
Ablativesvāduphalāyāḥ svāduphalābhyām svāduphalābhyaḥ
Genitivesvāduphalāyāḥ svāduphalayoḥ svāduphalānām
Locativesvāduphalāyām svāduphalayoḥ svāduphalāsu

Adverb -svāduphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria