Declension table of ?svāduphala

Deva

NeuterSingularDualPlural
Nominativesvāduphalam svāduphale svāduphalāni
Vocativesvāduphala svāduphale svāduphalāni
Accusativesvāduphalam svāduphale svāduphalāni
Instrumentalsvāduphalena svāduphalābhyām svāduphalaiḥ
Dativesvāduphalāya svāduphalābhyām svāduphalebhyaḥ
Ablativesvāduphalāt svāduphalābhyām svāduphalebhyaḥ
Genitivesvāduphalasya svāduphalayoḥ svāduphalānām
Locativesvāduphale svāduphalayoḥ svāduphaleṣu

Compound svāduphala -

Adverb -svāduphalam -svāduphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria