Declension table of ?svādupākin

Deva

NeuterSingularDualPlural
Nominativesvādupāki svādupākinī svādupākīni
Vocativesvādupākin svādupāki svādupākinī svādupākīni
Accusativesvādupāki svādupākinī svādupākīni
Instrumentalsvādupākinā svādupākibhyām svādupākibhiḥ
Dativesvādupākine svādupākibhyām svādupākibhyaḥ
Ablativesvādupākinaḥ svādupākibhyām svādupākibhyaḥ
Genitivesvādupākinaḥ svādupākinoḥ svādupākinām
Locativesvādupākini svādupākinoḥ svādupākiṣu

Compound svādupāki -

Adverb -svādupāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria