Declension table of ?svādupākatva

Deva

NeuterSingularDualPlural
Nominativesvādupākatvam svādupākatve svādupākatvāni
Vocativesvādupākatva svādupākatve svādupākatvāni
Accusativesvādupākatvam svādupākatve svādupākatvāni
Instrumentalsvādupākatvena svādupākatvābhyām svādupākatvaiḥ
Dativesvādupākatvāya svādupākatvābhyām svādupākatvebhyaḥ
Ablativesvādupākatvāt svādupākatvābhyām svādupākatvebhyaḥ
Genitivesvādupākatvasya svādupākatvayoḥ svādupākatvānām
Locativesvādupākatve svādupākatvayoḥ svādupākatveṣu

Compound svādupākatva -

Adverb -svādupākatvam -svādupākatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria