Declension table of ?svādupākā

Deva

FeminineSingularDualPlural
Nominativesvādupākā svādupāke svādupākāḥ
Vocativesvādupāke svādupāke svādupākāḥ
Accusativesvādupākām svādupāke svādupākāḥ
Instrumentalsvādupākayā svādupākābhyām svādupākābhiḥ
Dativesvādupākāyai svādupākābhyām svādupākābhyaḥ
Ablativesvādupākāyāḥ svādupākābhyām svādupākābhyaḥ
Genitivesvādupākāyāḥ svādupākayoḥ svādupākānām
Locativesvādupākāyām svādupākayoḥ svādupākāsu

Adverb -svādupākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria