Declension table of ?svādumūla

Deva

NeuterSingularDualPlural
Nominativesvādumūlam svādumūle svādumūlāni
Vocativesvādumūla svādumūle svādumūlāni
Accusativesvādumūlam svādumūle svādumūlāni
Instrumentalsvādumūlena svādumūlābhyām svādumūlaiḥ
Dativesvādumūlāya svādumūlābhyām svādumūlebhyaḥ
Ablativesvādumūlāt svādumūlābhyām svādumūlebhyaḥ
Genitivesvādumūlasya svādumūlayoḥ svādumūlānām
Locativesvādumūle svādumūlayoḥ svādumūleṣu

Compound svādumūla -

Adverb -svādumūlam -svādumūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria