Declension table of ?svādumustā

Deva

FeminineSingularDualPlural
Nominativesvādumustā svādumuste svādumustāḥ
Vocativesvādumuste svādumuste svādumustāḥ
Accusativesvādumustām svādumuste svādumustāḥ
Instrumentalsvādumustayā svādumustābhyām svādumustābhiḥ
Dativesvādumustāyai svādumustābhyām svādumustābhyaḥ
Ablativesvādumustāyāḥ svādumustābhyām svādumustābhyaḥ
Genitivesvādumustāyāḥ svādumustayoḥ svādumustānām
Locativesvādumustāyām svādumustayoḥ svādumustāsu

Adverb -svādumustam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria