Declension table of ?svāduman

Deva

MasculineSingularDualPlural
Nominativesvādumā svādumānau svādumānaḥ
Vocativesvāduman svādumānau svādumānaḥ
Accusativesvādumānam svādumānau svādumnaḥ
Instrumentalsvādumnā svādumabhyām svādumabhiḥ
Dativesvādumne svādumabhyām svādumabhyaḥ
Ablativesvādumnaḥ svādumabhyām svādumabhyaḥ
Genitivesvādumnaḥ svādumnoḥ svādumnām
Locativesvādumni svādumani svādumnoḥ svādumasu

Compound svāduma -

Adverb -svādumam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria