Declension table of ?svādumāṃsī

Deva

FeminineSingularDualPlural
Nominativesvādumāṃsī svādumāṃsyau svādumāṃsyaḥ
Vocativesvādumāṃsi svādumāṃsyau svādumāṃsyaḥ
Accusativesvādumāṃsīm svādumāṃsyau svādumāṃsīḥ
Instrumentalsvādumāṃsyā svādumāṃsībhyām svādumāṃsībhiḥ
Dativesvādumāṃsyai svādumāṃsībhyām svādumāṃsībhyaḥ
Ablativesvādumāṃsyāḥ svādumāṃsībhyām svādumāṃsībhyaḥ
Genitivesvādumāṃsyāḥ svādumāṃsyoḥ svādumāṃsīnām
Locativesvādumāṃsyām svādumāṃsyoḥ svādumāṃsīṣu

Compound svādumāṃsi - svādumāṃsī -

Adverb -svādumāṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria