Declension table of ?svādumṛdu

Deva

NeuterSingularDualPlural
Nominativesvādumṛdu svādumṛdunī svādumṛdūni
Vocativesvādumṛdu svādumṛdunī svādumṛdūni
Accusativesvādumṛdu svādumṛdunī svādumṛdūni
Instrumentalsvādumṛdunā svādumṛdubhyām svādumṛdubhiḥ
Dativesvādumṛdune svādumṛdubhyām svādumṛdubhyaḥ
Ablativesvādumṛdunaḥ svādumṛdubhyām svādumṛdubhyaḥ
Genitivesvādumṛdunaḥ svādumṛdunoḥ svādumṛdūnām
Locativesvādumṛduni svādumṛdunoḥ svādumṛduṣu

Compound svādumṛdu -

Adverb -svādumṛdu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria