Declension table of ?svāduluṅgī

Deva

FeminineSingularDualPlural
Nominativesvāduluṅgī svāduluṅgyau svāduluṅgyaḥ
Vocativesvāduluṅgi svāduluṅgyau svāduluṅgyaḥ
Accusativesvāduluṅgīm svāduluṅgyau svāduluṅgīḥ
Instrumentalsvāduluṅgyā svāduluṅgībhyām svāduluṅgībhiḥ
Dativesvāduluṅgyai svāduluṅgībhyām svāduluṅgībhyaḥ
Ablativesvāduluṅgyāḥ svāduluṅgībhyām svāduluṅgībhyaḥ
Genitivesvāduluṅgyāḥ svāduluṅgyoḥ svāduluṅgīnām
Locativesvāduluṅgyām svāduluṅgyoḥ svāduluṅgīṣu

Compound svāduluṅgi - svāduluṅgī -

Adverb -svāduluṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria