Declension table of ?svādulatā

Deva

FeminineSingularDualPlural
Nominativesvādulatā svādulate svādulatāḥ
Vocativesvādulate svādulate svādulatāḥ
Accusativesvādulatām svādulate svādulatāḥ
Instrumentalsvādulatayā svādulatābhyām svādulatābhiḥ
Dativesvādulatāyai svādulatābhyām svādulatābhyaḥ
Ablativesvādulatāyāḥ svādulatābhyām svādulatābhyaḥ
Genitivesvādulatāyāḥ svādulatayoḥ svādulatānām
Locativesvādulatāyām svādulatayoḥ svādulatāsu

Adverb -svādulatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria