Declension table of ?svādukhaṇḍa

Deva

MasculineSingularDualPlural
Nominativesvādukhaṇḍaḥ svādukhaṇḍau svādukhaṇḍāḥ
Vocativesvādukhaṇḍa svādukhaṇḍau svādukhaṇḍāḥ
Accusativesvādukhaṇḍam svādukhaṇḍau svādukhaṇḍān
Instrumentalsvādukhaṇḍena svādukhaṇḍābhyām svādukhaṇḍaiḥ svādukhaṇḍebhiḥ
Dativesvādukhaṇḍāya svādukhaṇḍābhyām svādukhaṇḍebhyaḥ
Ablativesvādukhaṇḍāt svādukhaṇḍābhyām svādukhaṇḍebhyaḥ
Genitivesvādukhaṇḍasya svādukhaṇḍayoḥ svādukhaṇḍānām
Locativesvādukhaṇḍe svādukhaṇḍayoḥ svādukhaṇḍeṣu

Compound svādukhaṇḍa -

Adverb -svādukhaṇḍam -svādukhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria