Declension table of ?svādukāra

Deva

MasculineSingularDualPlural
Nominativesvādukāraḥ svādukārau svādukārāḥ
Vocativesvādukāra svādukārau svādukārāḥ
Accusativesvādukāram svādukārau svādukārān
Instrumentalsvādukāreṇa svādukārābhyām svādukāraiḥ svādukārebhiḥ
Dativesvādukārāya svādukārābhyām svādukārebhyaḥ
Ablativesvādukārāt svādukārābhyām svādukārebhyaḥ
Genitivesvādukārasya svādukārayoḥ svādukārāṇām
Locativesvādukāre svādukārayoḥ svādukāreṣu

Compound svādukāra -

Adverb -svādukāram -svādukārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria