Declension table of ?svādukāmatā

Deva

FeminineSingularDualPlural
Nominativesvādukāmatā svādukāmate svādukāmatāḥ
Vocativesvādukāmate svādukāmate svādukāmatāḥ
Accusativesvādukāmatām svādukāmate svādukāmatāḥ
Instrumentalsvādukāmatayā svādukāmatābhyām svādukāmatābhiḥ
Dativesvādukāmatāyai svādukāmatābhyām svādukāmatābhyaḥ
Ablativesvādukāmatāyāḥ svādukāmatābhyām svādukāmatābhyaḥ
Genitivesvādukāmatāyāḥ svādukāmatayoḥ svādukāmatānām
Locativesvādukāmatāyām svādukāmatayoḥ svādukāmatāsu

Adverb -svādukāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria