Declension table of ?svādukāma

Deva

NeuterSingularDualPlural
Nominativesvādukāmam svādukāme svādukāmāni
Vocativesvādukāma svādukāme svādukāmāni
Accusativesvādukāmam svādukāme svādukāmāni
Instrumentalsvādukāmena svādukāmābhyām svādukāmaiḥ
Dativesvādukāmāya svādukāmābhyām svādukāmebhyaḥ
Ablativesvādukāmāt svādukāmābhyām svādukāmebhyaḥ
Genitivesvādukāmasya svādukāmayoḥ svādukāmānām
Locativesvādukāme svādukāmayoḥ svādukāmeṣu

Compound svādukāma -

Adverb -svādukāmam -svādukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria