Declension table of ?svādukāma

Deva

MasculineSingularDualPlural
Nominativesvādukāmaḥ svādukāmau svādukāmāḥ
Vocativesvādukāma svādukāmau svādukāmāḥ
Accusativesvādukāmam svādukāmau svādukāmān
Instrumentalsvādukāmena svādukāmābhyām svādukāmaiḥ svādukāmebhiḥ
Dativesvādukāmāya svādukāmābhyām svādukāmebhyaḥ
Ablativesvādukāmāt svādukāmābhyām svādukāmebhyaḥ
Genitivesvādukāmasya svādukāmayoḥ svādukāmānām
Locativesvādukāme svādukāmayoḥ svādukāmeṣu

Compound svādukāma -

Adverb -svādukāmam -svādukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria