Declension table of ?svādukā

Deva

FeminineSingularDualPlural
Nominativesvādukā svāduke svādukāḥ
Vocativesvāduke svāduke svādukāḥ
Accusativesvādukām svāduke svādukāḥ
Instrumentalsvādukayā svādukābhyām svādukābhiḥ
Dativesvādukāyai svādukābhyām svādukābhyaḥ
Ablativesvādukāyāḥ svādukābhyām svādukābhyaḥ
Genitivesvādukāyāḥ svādukayoḥ svādukānām
Locativesvādukāyām svādukayoḥ svādukāsu

Adverb -svādukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria