Declension table of ?svādukaṇṭa

Deva

MasculineSingularDualPlural
Nominativesvādukaṇṭaḥ svādukaṇṭau svādukaṇṭāḥ
Vocativesvādukaṇṭa svādukaṇṭau svādukaṇṭāḥ
Accusativesvādukaṇṭam svādukaṇṭau svādukaṇṭān
Instrumentalsvādukaṇṭena svādukaṇṭābhyām svādukaṇṭaiḥ svādukaṇṭebhiḥ
Dativesvādukaṇṭāya svādukaṇṭābhyām svādukaṇṭebhyaḥ
Ablativesvādukaṇṭāt svādukaṇṭābhyām svādukaṇṭebhyaḥ
Genitivesvādukaṇṭasya svādukaṇṭayoḥ svādukaṇṭānām
Locativesvādukaṇṭe svādukaṇṭayoḥ svādukaṇṭeṣu

Compound svādukaṇṭa -

Adverb -svādukaṇṭam -svādukaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria