Declension table of ?svādugandhā

Deva

FeminineSingularDualPlural
Nominativesvādugandhā svādugandhe svādugandhāḥ
Vocativesvādugandhe svādugandhe svādugandhāḥ
Accusativesvādugandhām svādugandhe svādugandhāḥ
Instrumentalsvādugandhayā svādugandhābhyām svādugandhābhiḥ
Dativesvādugandhāyai svādugandhābhyām svādugandhābhyaḥ
Ablativesvādugandhāyāḥ svādugandhābhyām svādugandhābhyaḥ
Genitivesvādugandhāyāḥ svādugandhayoḥ svādugandhānām
Locativesvādugandhāyām svādugandhayoḥ svādugandhāsu

Adverb -svādugandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria