Declension table of ?svādugandha

Deva

MasculineSingularDualPlural
Nominativesvādugandhaḥ svādugandhau svādugandhāḥ
Vocativesvādugandha svādugandhau svādugandhāḥ
Accusativesvādugandham svādugandhau svādugandhān
Instrumentalsvādugandhena svādugandhābhyām svādugandhaiḥ svādugandhebhiḥ
Dativesvādugandhāya svādugandhābhyām svādugandhebhyaḥ
Ablativesvādugandhāt svādugandhābhyām svādugandhebhyaḥ
Genitivesvādugandhasya svādugandhayoḥ svādugandhānām
Locativesvādugandhe svādugandhayoḥ svādugandheṣu

Compound svādugandha -

Adverb -svādugandham -svādugandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria