Declension table of ?svāduṣaṃsad

Deva

MasculineSingularDualPlural
Nominativesvāduṣaṃsat svāduṣaṃsadau svāduṣaṃsadaḥ
Vocativesvāduṣaṃsat svāduṣaṃsadau svāduṣaṃsadaḥ
Accusativesvāduṣaṃsadam svāduṣaṃsadau svāduṣaṃsadaḥ
Instrumentalsvāduṣaṃsadā svāduṣaṃsadbhyām svāduṣaṃsadbhiḥ
Dativesvāduṣaṃsade svāduṣaṃsadbhyām svāduṣaṃsadbhyaḥ
Ablativesvāduṣaṃsadaḥ svāduṣaṃsadbhyām svāduṣaṃsadbhyaḥ
Genitivesvāduṣaṃsadaḥ svāduṣaṃsadoḥ svāduṣaṃsadām
Locativesvāduṣaṃsadi svāduṣaṃsadoḥ svāduṣaṃsatsu

Compound svāduṣaṃsat -

Adverb -svāduṣaṃsat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria