Declension table of svādu

Deva

NeuterSingularDualPlural
Nominativesvādu svādunī svādūni
Vocativesvādu svādunī svādūni
Accusativesvādu svādunī svādūni
Instrumentalsvādunā svādubhyām svādubhiḥ
Dativesvādune svādubhyām svādubhyaḥ
Ablativesvādunaḥ svādubhyām svādubhyaḥ
Genitivesvādunaḥ svādunoḥ svādūnām
Locativesvāduni svādunoḥ svāduṣu

Compound svādu -

Adverb -svādu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria