Declension table of svādu

Deva

MasculineSingularDualPlural
Nominativesvāduḥ svādū svādavaḥ
Vocativesvādo svādū svādavaḥ
Accusativesvādum svādū svādūn
Instrumentalsvādunā svādubhyām svādubhiḥ
Dativesvādave svādubhyām svādubhyaḥ
Ablativesvādoḥ svādubhyām svādubhyaḥ
Genitivesvādoḥ svādvoḥ svādūnām
Locativesvādau svādvoḥ svāduṣu

Compound svādu -

Adverb -svādu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria