Declension table of ?svādityā

Deva

FeminineSingularDualPlural
Nominativesvādityā svāditye svādityāḥ
Vocativesvāditye svāditye svādityāḥ
Accusativesvādityām svāditye svādityāḥ
Instrumentalsvādityayā svādityābhyām svādityābhiḥ
Dativesvādityāyai svādityābhyām svādityābhyaḥ
Ablativesvādityāyāḥ svādityābhyām svādityābhyaḥ
Genitivesvādityāyāḥ svādityayoḥ svādityānām
Locativesvādityāyām svādityayoḥ svādityāsu

Adverb -svādityam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria