Declension table of ?svāditya

Deva

NeuterSingularDualPlural
Nominativesvādityam svāditye svādityāni
Vocativesvāditya svāditye svādityāni
Accusativesvādityam svāditye svādityāni
Instrumentalsvādityena svādityābhyām svādityaiḥ
Dativesvādityāya svādityābhyām svādityebhyaḥ
Ablativesvādityāt svādityābhyām svādityebhyaḥ
Genitivesvādityasya svādityayoḥ svādityānām
Locativesvāditye svādityayoḥ svādityeṣu

Compound svāditya -

Adverb -svādityam -svādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria