Declension table of ?svāditā

Deva

FeminineSingularDualPlural
Nominativesvāditā svādite svāditāḥ
Vocativesvādite svādite svāditāḥ
Accusativesvāditām svādite svāditāḥ
Instrumentalsvāditayā svāditābhyām svāditābhiḥ
Dativesvāditāyai svāditābhyām svāditābhyaḥ
Ablativesvāditāyāḥ svāditābhyām svāditābhyaḥ
Genitivesvāditāyāḥ svāditayoḥ svāditānām
Locativesvāditāyām svāditayoḥ svāditāsu

Adverb -svāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria