Declension table of ?svādhyāyinikā

Deva

FeminineSingularDualPlural
Nominativesvādhyāyinikā svādhyāyinike svādhyāyinikāḥ
Vocativesvādhyāyinike svādhyāyinike svādhyāyinikāḥ
Accusativesvādhyāyinikām svādhyāyinike svādhyāyinikāḥ
Instrumentalsvādhyāyinikayā svādhyāyinikābhyām svādhyāyinikābhiḥ
Dativesvādhyāyinikāyai svādhyāyinikābhyām svādhyāyinikābhyaḥ
Ablativesvādhyāyinikāyāḥ svādhyāyinikābhyām svādhyāyinikābhyaḥ
Genitivesvādhyāyinikāyāḥ svādhyāyinikayoḥ svādhyāyinikānām
Locativesvādhyāyinikāyām svādhyāyinikayoḥ svādhyāyinikāsu

Adverb -svādhyāyinikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria