Declension table of ?svādhyāyin

Deva

MasculineSingularDualPlural
Nominativesvādhyāyī svādhyāyinau svādhyāyinaḥ
Vocativesvādhyāyin svādhyāyinau svādhyāyinaḥ
Accusativesvādhyāyinam svādhyāyinau svādhyāyinaḥ
Instrumentalsvādhyāyinā svādhyāyibhyām svādhyāyibhiḥ
Dativesvādhyāyine svādhyāyibhyām svādhyāyibhyaḥ
Ablativesvādhyāyinaḥ svādhyāyibhyām svādhyāyibhyaḥ
Genitivesvādhyāyinaḥ svādhyāyinoḥ svādhyāyinām
Locativesvādhyāyini svādhyāyinoḥ svādhyāyiṣu

Compound svādhyāyi -

Adverb -svādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria