Declension table of ?svādhyāyavat

Deva

NeuterSingularDualPlural
Nominativesvādhyāyavat svādhyāyavantī svādhyāyavatī svādhyāyavanti
Vocativesvādhyāyavat svādhyāyavantī svādhyāyavatī svādhyāyavanti
Accusativesvādhyāyavat svādhyāyavantī svādhyāyavatī svādhyāyavanti
Instrumentalsvādhyāyavatā svādhyāyavadbhyām svādhyāyavadbhiḥ
Dativesvādhyāyavate svādhyāyavadbhyām svādhyāyavadbhyaḥ
Ablativesvādhyāyavataḥ svādhyāyavadbhyām svādhyāyavadbhyaḥ
Genitivesvādhyāyavataḥ svādhyāyavatoḥ svādhyāyavatām
Locativesvādhyāyavati svādhyāyavatoḥ svādhyāyavatsu

Adverb -svādhyāyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria