Declension table of ?svādhyāyavat

Deva

MasculineSingularDualPlural
Nominativesvādhyāyavān svādhyāyavantau svādhyāyavantaḥ
Vocativesvādhyāyavan svādhyāyavantau svādhyāyavantaḥ
Accusativesvādhyāyavantam svādhyāyavantau svādhyāyavataḥ
Instrumentalsvādhyāyavatā svādhyāyavadbhyām svādhyāyavadbhiḥ
Dativesvādhyāyavate svādhyāyavadbhyām svādhyāyavadbhyaḥ
Ablativesvādhyāyavataḥ svādhyāyavadbhyām svādhyāyavadbhyaḥ
Genitivesvādhyāyavataḥ svādhyāyavatoḥ svādhyāyavatām
Locativesvādhyāyavati svādhyāyavatoḥ svādhyāyavatsu

Compound svādhyāyavat -

Adverb -svādhyāyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria