Declension table of ?svādhyāyana

Deva

MasculineSingularDualPlural
Nominativesvādhyāyanaḥ svādhyāyanau svādhyāyanāḥ
Vocativesvādhyāyana svādhyāyanau svādhyāyanāḥ
Accusativesvādhyāyanam svādhyāyanau svādhyāyanān
Instrumentalsvādhyāyanena svādhyāyanābhyām svādhyāyanaiḥ svādhyāyanebhiḥ
Dativesvādhyāyanāya svādhyāyanābhyām svādhyāyanebhyaḥ
Ablativesvādhyāyanāt svādhyāyanābhyām svādhyāyanebhyaḥ
Genitivesvādhyāyanasya svādhyāyanayoḥ svādhyāyanānām
Locativesvādhyāyane svādhyāyanayoḥ svādhyāyaneṣu

Compound svādhyāyana -

Adverb -svādhyāyanam -svādhyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria