Declension table of ?svādhyāyadhṛkā

Deva

FeminineSingularDualPlural
Nominativesvādhyāyadhṛkā svādhyāyadhṛke svādhyāyadhṛkāḥ
Vocativesvādhyāyadhṛke svādhyāyadhṛke svādhyāyadhṛkāḥ
Accusativesvādhyāyadhṛkām svādhyāyadhṛke svādhyāyadhṛkāḥ
Instrumentalsvādhyāyadhṛkayā svādhyāyadhṛkābhyām svādhyāyadhṛkābhiḥ
Dativesvādhyāyadhṛkāyai svādhyāyadhṛkābhyām svādhyāyadhṛkābhyaḥ
Ablativesvādhyāyadhṛkāyāḥ svādhyāyadhṛkābhyām svādhyāyadhṛkābhyaḥ
Genitivesvādhyāyadhṛkāyāḥ svādhyāyadhṛkayoḥ svādhyāyadhṛkāṇām
Locativesvādhyāyadhṛkāyām svādhyāyadhṛkayoḥ svādhyāyadhṛkāsu

Adverb -svādhyāyadhṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria